The Ganapati Gakara Ashtottara Sata Namavali is one of the many powerful devotional hymns and stotras that are devoted to the elephant-headed Lord Ganesha. It is recited in worship of the Lord who is considered as the remover of obstacles. It is a pure of Satvik mantra like the other mantras of Lord Ganesha. The devotees of the deity should recite the Namavali with utmost devotion to seek Ganesha`s blessings. The worshipper can acquire the desired results by chanting this hymn.
The Ganapati Gakara Ashtottara Sata Namavali can be recited as follows-
Aum Gakaararoopaaya Namah
Aum Gambeejaaya Namah
Aum Ganesaaya Namah
Aum Ganavam Ditaaya Namah
Aum Ganaaya Namah
Aum Ganyaaya Namah
Aum Ganana Ateetasad Gunaaya Namah
Aum Gagana Adikasruje Namah
Aum Gam Gaasutaaya Namah
Aum Gam Gaasuta Architaaya Namah
Aum Gam Gaadhara Preeti Karaaya Namah
Aum Gaveesedyaaya Namah
Aum Gadaa Pahaaya Namah
Aum Gadaadhar Asutaaya Namah
Aum Gadyapadyaat Makaka Vitvadaaya Namah
Aum Gajaasyaaya Namah
Aum Gajalak Shmeepate Namah
Aum Gajaa Vaajiratha Pradaaya Namah
Aum Gam Jaanirata Sikshaak Rutaye Namah
Aum Ganitagnyaaya Namah
Aum Gam Dadaanaam Citaaya Namah
Aum Gantre Namah
Aum Gam Do Palasamaak Rutaye Namah
Aum Gagana Vyaapakaaya Namah
Aum Gamyaaya Namah
Aum Gam Anaadi Vivarjitaaya Namah
Aum Gam Dadoshaharaaya Namah
Aum Gam Dabhramad Bhramarakum Dalaaya Namah
Aum Gataagatagnyaaya Namah
Aum Gatidaaya Namah
Aum Gatamrutyave Namah
Aum Gatod Bhavaaya Namah
Aum Gam Dhapriyaaya Namah
Aum Gam Dhavaahaaya Namah
Aum Gam Dhasim Dhurab Rumdagaaya Namah
Aum Gam Dhaadi Poojitaaya Namah
Aum Gavya Bhoktre Namah
Aum Gargaadis Annutaaya Namah
Aum Garish Thaaya Namah
Aum Garabhide Namah
Aum Garvaharaaya Namah
Aum Garalibhoo Shanaaya Namah
Aum Gavish Thaaya Namah
Aum Garjitaara Avaaya Namah
Aum Gabheerah Rudayaaya Namah
Aum Gadine Namah
Aum Galatkush Thaharaaya Namah
Aum Garbha Pradaaya Namah
Aum Garbhaarbharakshakaaya Namah
Aum Garbhaa Dhaaraaya Namah
Aum Garbha Vaasisi Sugnyaana Pradaaya Namah
Aum Garutmattulya Javanaaya Namah
Aum Garu Dadhvajavam Ditaaya Namah
Aum Gaye Ditaaya Namah
Aum Gayaa Sraaddha Phaladaaya Namah
Aum Gayaak Rutaye Namah
Aum Gadaa Dharaava Taarine Namah
Aum Gam Dharvana Garaarcitaaya Namah
Aum Gam Dharvagaanasam Tushtaaya Namah
Aum Garu Daagrajavam Ditaaya Namah
Aum Ganaraatra Samaaraadhyaaya Namah
Aum Garhana Astutisaamya Dhiye Namah
Aum Garta Abhanaabhaye Namah
Aum Gavyooti Deerghatum Daaya Namah
Aum Gabhastimate Namah
Aum Garhitaaca Aradooraaya Namah
Aum Garudo Palabhoo Shitaaya Namah
Aum Gajaa Rivikramaaya Namah
Aum Gam Dhamoo Shavaajine Namah
Aum Gata Sramaaya Namah
Aum Gavesha Neeyaaya Namah
Aum Gahanaaya Namah
Aum Gahana Sthamunistutaaya Namah
Aum Gavayaccide Namah
Aum Gam Dakabhide Namah
Aum Gahvaraa Pathavaara Naaya Namah
Aum Gajadam Taayudhaaya Namah
Aum Garjadripugh Naaya Namah
Aum Gajakarnikaaya Namah
Aum Gaja Carmaamayaccetre Namah
Aum Ganaadhyakshaaya Namah
Aum Ganaarcitaaya Namah
Aum Ganikaanartan Apreetaaya Namah
Aum Gaccate Namah
Aum Gam Dhaphalee Priyaaya Namah
Aum Gam Dhakaadirasa Adheesaaya Namah
Aum Ganakaanam Dadaayakaaya Namah
Aum Garabhaadi Janurhartre Namah
Aum Gam Dakeegaahan Otsukaaya Namah
Aum Gam Doosheek Rutavaaraa Saye Namah
Aum Garima Alaghimaa Didaaya Namah
Aum Gavaak Shavatsau Dhavaasine Namah
Aum Garbhitaaya Namah
Aum Garbhi Neenutaaya Namah
Aum Gam Dhamaadana Sailaabhaaya Namah
Aum Gam Dabherum Davikramaaya Namah
Aum Gaditaaya Namah
Aum Gadgadaar Aavasam Stutaaya Namah
Aum Gahvareepataye Namah
Aum Gajesaaya Namah
Aum Gareeyase Namah
Aum Gadyedyaaya Namah
Aum Gatabhide Namah
Aum Gaditaagamaaya Namah
Aum Garhaneeyagu Naabhaavaaya Namah
Aum Gam Gaadika Sucipradaaya Namah
Aum Gananaa Teetavidyaa Sreebalaayu Shyaadidaayakaaya Namah
Iti Ganapati Gakaara Ashtottara Sata Naamaavali