Ekadanta Ganesha Stotram, also known as Ekadanta Ganapati Stotram, is one of the popular mantras of Lord Ganesha. It is recited by the devotees in veneration of the Lord. The devotional hymn describes the Ekadanta form of Lord Ganesha. It is believed that if a person chants the Ekadanta Ganesha Stotram on a daily basis, then he will be blessed with success, material gains and prosperity. The devotee will also be bestowed with children and happiness in his family.
Religious hymn of Ekadanta Ganesha Stotram is as follows-
Madasuram Sushantam Vai Drishtva Vishnumukhah Surah
Bhrigvadayashcha Munaya Ekadantam Samayayuh
Pranamya Tam Prapujyadau Punastam Nemuradarat
Tushtuvurhar Shasanyukta Ekadantam Ganeshvaram
Devarshaya Uchuhsadatmarupam Sakaladi Bhutamamayinam So Hamachintyabodham
Nnadi Madhyanta Vihinamekam Tamekadantam Sharanam Vrajamah
Ananta Chidrupa Mayam Ganesham Hyabheda Bhedadi Vihinamadyam
Hridi Prakashasya Dharam Svadhistham Tamekadantam Sharanam Vrajamah
Vishvadibhutam Hridi Yoginam Vai Pratyaksharupena Vibhantamekam
Da Niralamba Samadhigamyam Tamekadantam Sharanam Vrajamah
Svabimbabhavena Vilasayuktam Bindusvarupa Rachita Svamaya
Tasyam Svaviryam Pradadati Yo Vai Tamekadantam Sharanam Vrajamah
Tvadiya Viryena Samarthabhuta Maya Taya Samrachitam Cha Vishvam
Nadatmakam Hyatmataya Pratitam Tamekadantam Sharanam Vrajamah
Tvadiya Sattadharamekadantam Ganeshamekam Trayabodhitaram
Sevanta Apustamajam Trisansthastamekadantam Sharanama Vrajamah
Tatastvaya Prerita Eva Nadastenedamevam Rachitam Jagadvai
Anandarupam Samabhavasanstham Tamekadantam Sharanam Vrajamah
Tadeva Vishvam Kripaya Tavaiva Sambhutamadyam Tamasa Vibhatam
Anekarupam Hyajamekabhutam Tamekadantam Sharanam Vrajamah
Tatastvaya Preritameva Tena Srishtam Susukshman Jagadekasanstham
Sattvatmakam Shvetamanantamadyam Tamekadantam Sharanam Vrajamah
Tadeva Svapnam Tapasa Ganesham Samsiddhirupam Vividham Vabhuva
Sadekarupam Kripaya Tavaapi Tamekadantam Sharanam Vrajamah
Sampreritam Tachcha Tvaya Hridistham Tatha Susrishtam Jagadansharupam
Tenaiva Jagranmayamaprameyam Tamekadantam Sharanam Vrajamah
Jagratsvarupam Rajasa Vibhatam Vilokitam Tatkripaya Yadaiva
Ttada Vibhinnam Bhavadekarupam Tamekadantam Sharanam Vrajamah
Evam Cha Srishtva Prakritisvabhavattadantare Tvam Cha Vibhasi Nityam
Buddhipradata Gananatha Ekastamekadantam Sharanam Vrajamah
Tvadajnaya Bhanti Grahashcha Sarve Nakshatrarupani Vibhanti Khe Vai
Adharahinani Tvaya Dhritani Tamekadantam Sharanam Vrajamah
Tvadajnaya Srishtikaro Vidhata Tvadajnaya Palaka Eva Vishnuh
Tvadajnaya Sanharako Haroapi Tamekadantam Sharanam Vrajamah
Yadajnaya Bhurjalamadhyasanstha Yadajnayaapah Pravahanti Nadyah
Simam Sada Rakshati Vai Samudrastamekadantam Sharanam Vrajamah
Yadajnaya Devagano Divistho Dadati Vai Karmaphalani Nityam
Yadajnaya Shailagano.Achalo Vai Tamekadantam Sharanam Vrajamah
Yadajnaya Shesha Iladharo Vai Yadajnaya Mohapradashcha Kamah
Yadajnaya Kaladharoaryama Cha Tamekadantam Sharanam Vrajamah
Yadajnaya Vati Vibhati Vayuryadajnaya Agnirjatharadisansthah
Yadajnaya Vai Sacharaacharam Cha Tamekadantam Sharanam Vrajamah
Sarvantare Sansthitamekagudham Yadajnaya Sarvamidam Vibhati
Anantarupam Hridi Bodhakam Vai Tamekadantam Sharanam Vrajamah
Yam Yogino Yogabalena Sadhyam Kurvanti Tam Kah Stavanena Stauti
Atah Pranamena Susiddhidoastu Tamekadantam Sharanam Vrajamah
Gritsamada Uvachaevam Stutva Cha Prahlada Devah Samunayashcha Vai
Tushnim Bhavam Prapadyaiva Nanriturharshasanyutah
Sa Tanuvacha Pritatma Hyekadantah Stavena Vai
Jagada Tan Mahabhagan Devarshin Bhaktavatsalah
Ekadanta Uvachaprasannoasmi Cha Stotrena Surah Sarshiganah Kila
Vrinudhvam Varadoaham Vo Dasyami Manasipsitam
Bhavatkritam Madiyam Vai Stotram Pritipradam Mama
Bhavishyati Na Sandehah Sarvasiddhipradayakam
Yam Yamichchhati Tam Tam Vai Dasyami Stotrapathatah
Putra Pautradikam Sarvam Labhate Dhana Dhanyakam
Gajashvadikamatyantam Rajyabhogam Labhed Dhruvam
Bhuktim Muktim Cha Yogam Vai Labhate Shsntidsyakam
Maranochchatanadini Rajyabandhadikam Cha Yat
Pathatam Shrinvatam Nrinam Bhavechcha Bandhahinata
Ekavinshativaram Cha Shloka Nshchaivaikavinshatim
Pathate Nityamevam Cha Dinani Tvekavinshatim
Na Tasya Durlabham Kinchit Trishu Lokeshu Vai Bhavet
Asadhyam Sadhayen Martyah Sarvatra Vijayi Bhavet
Nityam Yah Pathate Stotram Brahmabhutah Sa Vai Narah
Tasya Darshanatah Sarve Devah Puta Bhavanti Vai
Evam Tasya Vachah Shrutva Prahrishta Devatarshayah
Uchuh Karaputah Sarve Bhaktiyukta Gajananam
Iti Shrii Ekadantastotram Sampurnam